Declension table of ?śari

Deva

NeuterSingularDualPlural
Nominativeśari śariṇī śarīṇi
Vocativeśari śariṇī śarīṇi
Accusativeśari śariṇī śarīṇi
Instrumentalśariṇā śaribhyām śaribhiḥ
Dativeśariṇe śaribhyām śaribhyaḥ
Ablativeśariṇaḥ śaribhyām śaribhyaḥ
Genitiveśariṇaḥ śariṇoḥ śarīṇām
Locativeśariṇi śariṇoḥ śariṣu

Compound śari -

Adverb -śari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria