Declension table of ?śardhya

Deva

NeuterSingularDualPlural
Nominativeśardhyam śardhye śardhyāni
Vocativeśardhya śardhye śardhyāni
Accusativeśardhyam śardhye śardhyāni
Instrumentalśardhyena śardhyābhyām śardhyaiḥ
Dativeśardhyāya śardhyābhyām śardhyebhyaḥ
Ablativeśardhyāt śardhyābhyām śardhyebhyaḥ
Genitiveśardhyasya śardhyayoḥ śardhyānām
Locativeśardhye śardhyayoḥ śardhyeṣu

Compound śardhya -

Adverb -śardhyam -śardhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria