Declension table of ?śardhatā

Deva

FeminineSingularDualPlural
Nominativeśardhatā śardhate śardhatāḥ
Vocativeśardhate śardhate śardhatāḥ
Accusativeśardhatām śardhate śardhatāḥ
Instrumentalśardhatayā śardhatābhyām śardhatābhiḥ
Dativeśardhatāyai śardhatābhyām śardhatābhyaḥ
Ablativeśardhatāyāḥ śardhatābhyām śardhatābhyaḥ
Genitiveśardhatāyāḥ śardhatayoḥ śardhatānām
Locativeśardhatāyām śardhatayoḥ śardhatāsu

Adverb -śardhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria