Declension table of ?śardhasā

Deva

FeminineSingularDualPlural
Nominativeśardhasā śardhase śardhasāḥ
Vocativeśardhase śardhase śardhasāḥ
Accusativeśardhasām śardhase śardhasāḥ
Instrumentalśardhasayā śardhasābhyām śardhasābhiḥ
Dativeśardhasāyai śardhasābhyām śardhasābhyaḥ
Ablativeśardhasāyāḥ śardhasābhyām śardhasābhyaḥ
Genitiveśardhasāyāḥ śardhasayoḥ śardhasānām
Locativeśardhasāyām śardhasayoḥ śardhasāsu

Adverb -śardhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria