Declension table of ?śardhana

Deva

NeuterSingularDualPlural
Nominativeśardhanam śardhane śardhanāni
Vocativeśardhana śardhane śardhanāni
Accusativeśardhanam śardhane śardhanāni
Instrumentalśardhanena śardhanābhyām śardhanaiḥ
Dativeśardhanāya śardhanābhyām śardhanebhyaḥ
Ablativeśardhanāt śardhanābhyām śardhanebhyaḥ
Genitiveśardhanasya śardhanayoḥ śardhanānām
Locativeśardhane śardhanayoḥ śardhaneṣu

Compound śardhana -

Adverb -śardhanam -śardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria