Declension table of ?śardhamānā

Deva

FeminineSingularDualPlural
Nominativeśardhamānā śardhamāne śardhamānāḥ
Vocativeśardhamāne śardhamāne śardhamānāḥ
Accusativeśardhamānām śardhamāne śardhamānāḥ
Instrumentalśardhamānayā śardhamānābhyām śardhamānābhiḥ
Dativeśardhamānāyai śardhamānābhyām śardhamānābhyaḥ
Ablativeśardhamānāyāḥ śardhamānābhyām śardhamānābhyaḥ
Genitiveśardhamānāyāḥ śardhamānayoḥ śardhamānānām
Locativeśardhamānāyām śardhamānayoḥ śardhamānāsu

Adverb -śardhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria