Declension table of ?śardhañjahā

Deva

FeminineSingularDualPlural
Nominativeśardhañjahā śardhañjahe śardhañjahāḥ
Vocativeśardhañjahe śardhañjahe śardhañjahāḥ
Accusativeśardhañjahām śardhañjahe śardhañjahāḥ
Instrumentalśardhañjahayā śardhañjahābhyām śardhañjahābhiḥ
Dativeśardhañjahāyai śardhañjahābhyām śardhañjahābhyaḥ
Ablativeśardhañjahāyāḥ śardhañjahābhyām śardhañjahābhyaḥ
Genitiveśardhañjahāyāḥ śardhañjahayoḥ śardhañjahānām
Locativeśardhañjahāyām śardhañjahayoḥ śardhañjahāsu

Adverb -śardhañjaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria