Declension table of ?śardhañjaha

Deva

NeuterSingularDualPlural
Nominativeśardhañjaham śardhañjahe śardhañjahāni
Vocativeśardhañjaha śardhañjahe śardhañjahāni
Accusativeśardhañjaham śardhañjahe śardhañjahāni
Instrumentalśardhañjahena śardhañjahābhyām śardhañjahaiḥ
Dativeśardhañjahāya śardhañjahābhyām śardhañjahebhyaḥ
Ablativeśardhañjahāt śardhañjahābhyām śardhañjahebhyaḥ
Genitiveśardhañjahasya śardhañjahayoḥ śardhañjahānām
Locativeśardhañjahe śardhañjahayoḥ śardhañjaheṣu

Compound śardhañjaha -

Adverb -śardhañjaham -śardhañjahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria