Declension table of ?śardha

Deva

NeuterSingularDualPlural
Nominativeśardham śardhe śardhāni
Vocativeśardha śardhe śardhāni
Accusativeśardham śardhe śardhāni
Instrumentalśardhena śardhābhyām śardhaiḥ
Dativeśardhāya śardhābhyām śardhebhyaḥ
Ablativeśardhāt śardhābhyām śardhebhyaḥ
Genitiveśardhasya śardhayoḥ śardhānām
Locativeśardhe śardhayoḥ śardheṣu

Compound śardha -

Adverb -śardham -śardhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria