Declension table of ?śaravyavyadhā

Deva

FeminineSingularDualPlural
Nominativeśaravyavyadhā śaravyavyadhe śaravyavyadhāḥ
Vocativeśaravyavyadhe śaravyavyadhe śaravyavyadhāḥ
Accusativeśaravyavyadhām śaravyavyadhe śaravyavyadhāḥ
Instrumentalśaravyavyadhayā śaravyavyadhābhyām śaravyavyadhābhiḥ
Dativeśaravyavyadhāyai śaravyavyadhābhyām śaravyavyadhābhyaḥ
Ablativeśaravyavyadhāyāḥ śaravyavyadhābhyām śaravyavyadhābhyaḥ
Genitiveśaravyavyadhāyāḥ śaravyavyadhayoḥ śaravyavyadhānām
Locativeśaravyavyadhāyām śaravyavyadhayoḥ śaravyavyadhāsu

Adverb -śaravyavyadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria