Declension table of ?śaravyavyadha

Deva

NeuterSingularDualPlural
Nominativeśaravyavyadham śaravyavyadhe śaravyavyadhāni
Vocativeśaravyavyadha śaravyavyadhe śaravyavyadhāni
Accusativeśaravyavyadham śaravyavyadhe śaravyavyadhāni
Instrumentalśaravyavyadhena śaravyavyadhābhyām śaravyavyadhaiḥ
Dativeśaravyavyadhāya śaravyavyadhābhyām śaravyavyadhebhyaḥ
Ablativeśaravyavyadhāt śaravyavyadhābhyām śaravyavyadhebhyaḥ
Genitiveśaravyavyadhasya śaravyavyadhayoḥ śaravyavyadhānām
Locativeśaravyavyadhe śaravyavyadhayoḥ śaravyavyadheṣu

Compound śaravyavyadha -

Adverb -śaravyavyadham -śaravyavyadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria