Declension table of ?śaravrāta

Deva

MasculineSingularDualPlural
Nominativeśaravrātaḥ śaravrātau śaravrātāḥ
Vocativeśaravrāta śaravrātau śaravrātāḥ
Accusativeśaravrātam śaravrātau śaravrātān
Instrumentalśaravrātena śaravrātābhyām śaravrātaiḥ śaravrātebhiḥ
Dativeśaravrātāya śaravrātābhyām śaravrātebhyaḥ
Ablativeśaravrātāt śaravrātābhyām śaravrātebhyaḥ
Genitiveśaravrātasya śaravrātayoḥ śaravrātānām
Locativeśaravrāte śaravrātayoḥ śaravrāteṣu

Compound śaravrāta -

Adverb -śaravrātam -śaravrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria