Declension table of śaravarṣa

Deva

NeuterSingularDualPlural
Nominativeśaravarṣam śaravarṣe śaravarṣāṇi
Vocativeśaravarṣa śaravarṣe śaravarṣāṇi
Accusativeśaravarṣam śaravarṣe śaravarṣāṇi
Instrumentalśaravarṣeṇa śaravarṣābhyām śaravarṣaiḥ
Dativeśaravarṣāya śaravarṣābhyām śaravarṣebhyaḥ
Ablativeśaravarṣāt śaravarṣābhyām śaravarṣebhyaḥ
Genitiveśaravarṣasya śaravarṣayoḥ śaravarṣāṇām
Locativeśaravarṣe śaravarṣayoḥ śaravarṣeṣu

Compound śaravarṣa -

Adverb -śaravarṣam -śaravarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria