Declension table of ?śaravṛṣṭi

Deva

MasculineSingularDualPlural
Nominativeśaravṛṣṭiḥ śaravṛṣṭī śaravṛṣṭayaḥ
Vocativeśaravṛṣṭe śaravṛṣṭī śaravṛṣṭayaḥ
Accusativeśaravṛṣṭim śaravṛṣṭī śaravṛṣṭīn
Instrumentalśaravṛṣṭinā śaravṛṣṭibhyām śaravṛṣṭibhiḥ
Dativeśaravṛṣṭaye śaravṛṣṭibhyām śaravṛṣṭibhyaḥ
Ablativeśaravṛṣṭeḥ śaravṛṣṭibhyām śaravṛṣṭibhyaḥ
Genitiveśaravṛṣṭeḥ śaravṛṣṭyoḥ śaravṛṣṭīnām
Locativeśaravṛṣṭau śaravṛṣṭyoḥ śaravṛṣṭiṣu

Compound śaravṛṣṭi -

Adverb -śaravṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria