Declension table of ?śaravṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeśaravṛṣṭiḥ śaravṛṣṭī śaravṛṣṭayaḥ
Vocativeśaravṛṣṭe śaravṛṣṭī śaravṛṣṭayaḥ
Accusativeśaravṛṣṭim śaravṛṣṭī śaravṛṣṭīḥ
Instrumentalśaravṛṣṭyā śaravṛṣṭibhyām śaravṛṣṭibhiḥ
Dativeśaravṛṣṭyai śaravṛṣṭaye śaravṛṣṭibhyām śaravṛṣṭibhyaḥ
Ablativeśaravṛṣṭyāḥ śaravṛṣṭeḥ śaravṛṣṭibhyām śaravṛṣṭibhyaḥ
Genitiveśaravṛṣṭyāḥ śaravṛṣṭeḥ śaravṛṣṭyoḥ śaravṛṣṭīnām
Locativeśaravṛṣṭyām śaravṛṣṭau śaravṛṣṭyoḥ śaravṛṣṭiṣu

Compound śaravṛṣṭi -

Adverb -śaravṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria