Declension table of ?śaraugha

Deva

MasculineSingularDualPlural
Nominativeśaraughaḥ śaraughau śaraughāḥ
Vocativeśaraugha śaraughau śaraughāḥ
Accusativeśaraugham śaraughau śaraughān
Instrumentalśaraugheṇa śaraughābhyām śaraughaiḥ śaraughebhiḥ
Dativeśaraughāya śaraughābhyām śaraughebhyaḥ
Ablativeśaraughāt śaraughābhyām śaraughebhyaḥ
Genitiveśaraughasya śaraughayoḥ śaraughāṇām
Locativeśaraughe śaraughayoḥ śaraugheṣu

Compound śaraugha -

Adverb -śaraugham -śaraughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria