Declension table of ?śaratva

Deva

NeuterSingularDualPlural
Nominativeśaratvam śaratve śaratvāni
Vocativeśaratva śaratve śaratvāni
Accusativeśaratvam śaratve śaratvāni
Instrumentalśaratvena śaratvābhyām śaratvaiḥ
Dativeśaratvāya śaratvābhyām śaratvebhyaḥ
Ablativeśaratvāt śaratvābhyām śaratvebhyaḥ
Genitiveśaratvasya śaratvayoḥ śaratvānām
Locativeśaratve śaratvayoḥ śaratveṣu

Compound śaratva -

Adverb -śaratvam -śaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria