Declension table of ?śaratpuṣpa

Deva

MasculineSingularDualPlural
Nominativeśaratpuṣpaḥ śaratpuṣpau śaratpuṣpāḥ
Vocativeśaratpuṣpa śaratpuṣpau śaratpuṣpāḥ
Accusativeśaratpuṣpam śaratpuṣpau śaratpuṣpān
Instrumentalśaratpuṣpeṇa śaratpuṣpābhyām śaratpuṣpaiḥ śaratpuṣpebhiḥ
Dativeśaratpuṣpāya śaratpuṣpābhyām śaratpuṣpebhyaḥ
Ablativeśaratpuṣpāt śaratpuṣpābhyām śaratpuṣpebhyaḥ
Genitiveśaratpuṣpasya śaratpuṣpayoḥ śaratpuṣpāṇām
Locativeśaratpuṣpe śaratpuṣpayoḥ śaratpuṣpeṣu

Compound śaratpuṣpa -

Adverb -śaratpuṣpam -śaratpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria