Declension table of ?śaratprāvṛṣikā

Deva

FeminineSingularDualPlural
Nominativeśaratprāvṛṣikā śaratprāvṛṣike śaratprāvṛṣikāḥ
Vocativeśaratprāvṛṣike śaratprāvṛṣike śaratprāvṛṣikāḥ
Accusativeśaratprāvṛṣikām śaratprāvṛṣike śaratprāvṛṣikāḥ
Instrumentalśaratprāvṛṣikayā śaratprāvṛṣikābhyām śaratprāvṛṣikābhiḥ
Dativeśaratprāvṛṣikāyai śaratprāvṛṣikābhyām śaratprāvṛṣikābhyaḥ
Ablativeśaratprāvṛṣikāyāḥ śaratprāvṛṣikābhyām śaratprāvṛṣikābhyaḥ
Genitiveśaratprāvṛṣikāyāḥ śaratprāvṛṣikayoḥ śaratprāvṛṣikāṇām
Locativeśaratprāvṛṣikāyām śaratprāvṛṣikayoḥ śaratprāvṛṣikāsu

Adverb -śaratprāvṛṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria