Declension table of ?śaratparvaśasin

Deva

MasculineSingularDualPlural
Nominativeśaratparvaśasī śaratparvaśasinau śaratparvaśasinaḥ
Vocativeśaratparvaśasin śaratparvaśasinau śaratparvaśasinaḥ
Accusativeśaratparvaśasinam śaratparvaśasinau śaratparvaśasinaḥ
Instrumentalśaratparvaśasinā śaratparvaśasibhyām śaratparvaśasibhiḥ
Dativeśaratparvaśasine śaratparvaśasibhyām śaratparvaśasibhyaḥ
Ablativeśaratparvaśasinaḥ śaratparvaśasibhyām śaratparvaśasibhyaḥ
Genitiveśaratparvaśasinaḥ śaratparvaśasinoḥ śaratparvaśasinām
Locativeśaratparvaśasini śaratparvaśasinoḥ śaratparvaśasiṣu

Compound śaratparvaśasi -

Adverb -śaratparvaśasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria