Declension table of ?śaratkāntimaya

Deva

NeuterSingularDualPlural
Nominativeśaratkāntimayam śaratkāntimaye śaratkāntimayāni
Vocativeśaratkāntimaya śaratkāntimaye śaratkāntimayāni
Accusativeśaratkāntimayam śaratkāntimaye śaratkāntimayāni
Instrumentalśaratkāntimayena śaratkāntimayābhyām śaratkāntimayaiḥ
Dativeśaratkāntimayāya śaratkāntimayābhyām śaratkāntimayebhyaḥ
Ablativeśaratkāntimayāt śaratkāntimayābhyām śaratkāntimayebhyaḥ
Genitiveśaratkāntimayasya śaratkāntimayayoḥ śaratkāntimayānām
Locativeśaratkāntimaye śaratkāntimayayoḥ śaratkāntimayeṣu

Compound śaratkāntimaya -

Adverb -śaratkāntimayam -śaratkāntimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria