Declension table of śaratkāla

Deva

MasculineSingularDualPlural
Nominativeśaratkālaḥ śaratkālau śaratkālāḥ
Vocativeśaratkāla śaratkālau śaratkālāḥ
Accusativeśaratkālam śaratkālau śaratkālān
Instrumentalśaratkālena śaratkālābhyām śaratkālaiḥ śaratkālebhiḥ
Dativeśaratkālāya śaratkālābhyām śaratkālebhyaḥ
Ablativeśaratkālāt śaratkālābhyām śaratkālebhyaḥ
Genitiveśaratkālasya śaratkālayoḥ śaratkālānām
Locativeśaratkāle śaratkālayoḥ śaratkāleṣu

Compound śaratkāla -

Adverb -śaratkālam -śaratkālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria