Declension table of ?śarasambādha

Deva

NeuterSingularDualPlural
Nominativeśarasambādham śarasambādhe śarasambādhāni
Vocativeśarasambādha śarasambādhe śarasambādhāni
Accusativeśarasambādham śarasambādhe śarasambādhāni
Instrumentalśarasambādhena śarasambādhābhyām śarasambādhaiḥ
Dativeśarasambādhāya śarasambādhābhyām śarasambādhebhyaḥ
Ablativeśarasambādhāt śarasambādhābhyām śarasambādhebhyaḥ
Genitiveśarasambādhasya śarasambādhayoḥ śarasambādhānām
Locativeśarasambādhe śarasambādhayoḥ śarasambādheṣu

Compound śarasambādha -

Adverb -śarasambādham -śarasambādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria