Declension table of ?śarapuṅkhā

Deva

FeminineSingularDualPlural
Nominativeśarapuṅkhā śarapuṅkhe śarapuṅkhāḥ
Vocativeśarapuṅkhe śarapuṅkhe śarapuṅkhāḥ
Accusativeśarapuṅkhām śarapuṅkhe śarapuṅkhāḥ
Instrumentalśarapuṅkhayā śarapuṅkhābhyām śarapuṅkhābhiḥ
Dativeśarapuṅkhāyai śarapuṅkhābhyām śarapuṅkhābhyaḥ
Ablativeśarapuṅkhāyāḥ śarapuṅkhābhyām śarapuṅkhābhyaḥ
Genitiveśarapuṅkhāyāḥ śarapuṅkhayoḥ śarapuṅkhāṇām
Locativeśarapuṅkhāyām śarapuṅkhayoḥ śarapuṅkhāsu

Adverb -śarapuṅkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria