Declension table of śarapuṅkha

Deva

MasculineSingularDualPlural
Nominativeśarapuṅkhaḥ śarapuṅkhau śarapuṅkhāḥ
Vocativeśarapuṅkha śarapuṅkhau śarapuṅkhāḥ
Accusativeśarapuṅkham śarapuṅkhau śarapuṅkhān
Instrumentalśarapuṅkheṇa śarapuṅkhābhyām śarapuṅkhaiḥ śarapuṅkhebhiḥ
Dativeśarapuṅkhāya śarapuṅkhābhyām śarapuṅkhebhyaḥ
Ablativeśarapuṅkhāt śarapuṅkhābhyām śarapuṅkhebhyaḥ
Genitiveśarapuṅkhasya śarapuṅkhayoḥ śarapuṅkhāṇām
Locativeśarapuṅkhe śarapuṅkhayoḥ śarapuṅkheṣu

Compound śarapuṅkha -

Adverb -śarapuṅkham -śarapuṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria