Declension table of ?śarapravega

Deva

MasculineSingularDualPlural
Nominativeśarapravegaḥ śarapravegau śarapravegāḥ
Vocativeśarapravega śarapravegau śarapravegāḥ
Accusativeśarapravegam śarapravegau śarapravegān
Instrumentalśarapravegeṇa śarapravegābhyām śarapravegaiḥ śarapravegebhiḥ
Dativeśarapravegāya śarapravegābhyām śarapravegebhyaḥ
Ablativeśarapravegāt śarapravegābhyām śarapravegebhyaḥ
Genitiveśarapravegasya śarapravegayoḥ śarapravegāṇām
Locativeśarapravege śarapravegayoḥ śarapravegeṣu

Compound śarapravega -

Adverb -śarapravegam -śarapravegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria