Declension table of ?śaraparṇī

Deva

FeminineSingularDualPlural
Nominativeśaraparṇī śaraparṇyau śaraparṇyaḥ
Vocativeśaraparṇi śaraparṇyau śaraparṇyaḥ
Accusativeśaraparṇīm śaraparṇyau śaraparṇīḥ
Instrumentalśaraparṇyā śaraparṇībhyām śaraparṇībhiḥ
Dativeśaraparṇyai śaraparṇībhyām śaraparṇībhyaḥ
Ablativeśaraparṇyāḥ śaraparṇībhyām śaraparṇībhyaḥ
Genitiveśaraparṇyāḥ śaraparṇyoḥ śaraparṇīnām
Locativeśaraparṇyām śaraparṇyoḥ śaraparṇīṣu

Compound śaraparṇi - śaraparṇī -

Adverb -śaraparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria