Declension table of ?śaranmegha

Deva

MasculineSingularDualPlural
Nominativeśaranmeghaḥ śaranmeghau śaranmeghāḥ
Vocativeśaranmegha śaranmeghau śaranmeghāḥ
Accusativeśaranmegham śaranmeghau śaranmeghān
Instrumentalśaranmeghena śaranmeghābhyām śaranmeghaiḥ śaranmeghebhiḥ
Dativeśaranmeghāya śaranmeghābhyām śaranmeghebhyaḥ
Ablativeśaranmeghāt śaranmeghābhyām śaranmeghebhyaḥ
Genitiveśaranmeghasya śaranmeghayoḥ śaranmeghānām
Locativeśaranmeghe śaranmeghayoḥ śaranmegheṣu

Compound śaranmegha -

Adverb -śaranmegham -śaranmeghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria