Declension table of ?śaramarīcimat

Deva

MasculineSingularDualPlural
Nominativeśaramarīcimān śaramarīcimantau śaramarīcimantaḥ
Vocativeśaramarīciman śaramarīcimantau śaramarīcimantaḥ
Accusativeśaramarīcimantam śaramarīcimantau śaramarīcimataḥ
Instrumentalśaramarīcimatā śaramarīcimadbhyām śaramarīcimadbhiḥ
Dativeśaramarīcimate śaramarīcimadbhyām śaramarīcimadbhyaḥ
Ablativeśaramarīcimataḥ śaramarīcimadbhyām śaramarīcimadbhyaḥ
Genitiveśaramarīcimataḥ śaramarīcimatoḥ śaramarīcimatām
Locativeśaramarīcimati śaramarīcimatoḥ śaramarīcimatsu

Compound śaramarīcimat -

Adverb -śaramarīcimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria