Declension table of ?śaraloman

Deva

MasculineSingularDualPlural
Nominativeśaralomā śaralomānau śaralomānaḥ
Vocativeśaraloman śaralomānau śaralomānaḥ
Accusativeśaralomānam śaralomānau śaralomnaḥ
Instrumentalśaralomnā śaralomabhyām śaralomabhiḥ
Dativeśaralomne śaralomabhyām śaralomabhyaḥ
Ablativeśaralomnaḥ śaralomabhyām śaralomabhyaḥ
Genitiveśaralomnaḥ śaralomnoḥ śaralomnām
Locativeśaralomni śaralomani śaralomnoḥ śaralomasu

Compound śaraloma -

Adverb -śaralomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria