Declension table of ?śarakuṇḍeśaya

Deva

MasculineSingularDualPlural
Nominativeśarakuṇḍeśayaḥ śarakuṇḍeśayau śarakuṇḍeśayāḥ
Vocativeśarakuṇḍeśaya śarakuṇḍeśayau śarakuṇḍeśayāḥ
Accusativeśarakuṇḍeśayam śarakuṇḍeśayau śarakuṇḍeśayān
Instrumentalśarakuṇḍeśayena śarakuṇḍeśayābhyām śarakuṇḍeśayaiḥ śarakuṇḍeśayebhiḥ
Dativeśarakuṇḍeśayāya śarakuṇḍeśayābhyām śarakuṇḍeśayebhyaḥ
Ablativeśarakuṇḍeśayāt śarakuṇḍeśayābhyām śarakuṇḍeśayebhyaḥ
Genitiveśarakuṇḍeśayasya śarakuṇḍeśayayoḥ śarakuṇḍeśayānām
Locativeśarakuṇḍeśaye śarakuṇḍeśayayoḥ śarakuṇḍeśayeṣu

Compound śarakuṇḍeśaya -

Adverb -śarakuṇḍeśayam -śarakuṇḍeśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria