Declension table of ?śarakāra

Deva

MasculineSingularDualPlural
Nominativeśarakāraḥ śarakārau śarakārāḥ
Vocativeśarakāra śarakārau śarakārāḥ
Accusativeśarakāram śarakārau śarakārān
Instrumentalśarakāreṇa śarakārābhyām śarakāraiḥ śarakārebhiḥ
Dativeśarakārāya śarakārābhyām śarakārebhyaḥ
Ablativeśarakārāt śarakārābhyām śarakārebhyaḥ
Genitiveśarakārasya śarakārayoḥ śarakārāṇām
Locativeśarakāre śarakārayoḥ śarakāreṣu

Compound śarakāra -

Adverb -śarakāram -śarakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria