Declension table of ?śarakāṇḍa

Deva

MasculineSingularDualPlural
Nominativeśarakāṇḍaḥ śarakāṇḍau śarakāṇḍāḥ
Vocativeśarakāṇḍa śarakāṇḍau śarakāṇḍāḥ
Accusativeśarakāṇḍam śarakāṇḍau śarakāṇḍān
Instrumentalśarakāṇḍena śarakāṇḍābhyām śarakāṇḍaiḥ śarakāṇḍebhiḥ
Dativeśarakāṇḍāya śarakāṇḍābhyām śarakāṇḍebhyaḥ
Ablativeśarakāṇḍāt śarakāṇḍābhyām śarakāṇḍebhyaḥ
Genitiveśarakāṇḍasya śarakāṇḍayoḥ śarakāṇḍānām
Locativeśarakāṇḍe śarakāṇḍayoḥ śarakāṇḍeṣu

Compound śarakāṇḍa -

Adverb -śarakāṇḍam -śarakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria