Declension table of ?śaraka

Deva

NeuterSingularDualPlural
Nominativeśarakam śarake śarakāṇi
Vocativeśaraka śarake śarakāṇi
Accusativeśarakam śarake śarakāṇi
Instrumentalśarakeṇa śarakābhyām śarakaiḥ
Dativeśarakāya śarakābhyām śarakebhyaḥ
Ablativeśarakāt śarakābhyām śarakebhyaḥ
Genitiveśarakasya śarakayoḥ śarakāṇām
Locativeśarake śarakayoḥ śarakeṣu

Compound śaraka -

Adverb -śarakam -śarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria