Declension table of ?śaradvīpa

Deva

MasculineSingularDualPlural
Nominativeśaradvīpaḥ śaradvīpau śaradvīpāḥ
Vocativeśaradvīpa śaradvīpau śaradvīpāḥ
Accusativeśaradvīpam śaradvīpau śaradvīpān
Instrumentalśaradvīpena śaradvīpābhyām śaradvīpaiḥ śaradvīpebhiḥ
Dativeśaradvīpāya śaradvīpābhyām śaradvīpebhyaḥ
Ablativeśaradvīpāt śaradvīpābhyām śaradvīpebhyaḥ
Genitiveśaradvīpasya śaradvīpayoḥ śaradvīpānām
Locativeśaradvīpe śaradvīpayoḥ śaradvīpeṣu

Compound śaradvīpa -

Adverb -śaradvīpam -śaradvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria