Declension table of śaradvat

Deva

NeuterSingularDualPlural
Nominativeśaradvat śaradvantī śaradvatī śaradvanti
Vocativeśaradvat śaradvantī śaradvatī śaradvanti
Accusativeśaradvat śaradvantī śaradvatī śaradvanti
Instrumentalśaradvatā śaradvadbhyām śaradvadbhiḥ
Dativeśaradvate śaradvadbhyām śaradvadbhyaḥ
Ablativeśaradvataḥ śaradvadbhyām śaradvadbhyaḥ
Genitiveśaradvataḥ śaradvatoḥ śaradvatām
Locativeśaradvati śaradvatoḥ śaradvatsu

Adverb -śaradvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria