Declension table of śaradvat

Deva

MasculineSingularDualPlural
Nominativeśaradvān śaradvantau śaradvantaḥ
Vocativeśaradvan śaradvantau śaradvantaḥ
Accusativeśaradvantam śaradvantau śaradvataḥ
Instrumentalśaradvatā śaradvadbhyām śaradvadbhiḥ
Dativeśaradvate śaradvadbhyām śaradvadbhyaḥ
Ablativeśaradvataḥ śaradvadbhyām śaradvadbhyaḥ
Genitiveśaradvataḥ śaradvatoḥ śaradvatām
Locativeśaradvati śaradvatoḥ śaradvatsu

Compound śaradvat -

Adverb -śaradvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria