Declension table of ?śaradvasu

Deva

MasculineSingularDualPlural
Nominativeśaradvasuḥ śaradvasū śaradvasavaḥ
Vocativeśaradvaso śaradvasū śaradvasavaḥ
Accusativeśaradvasum śaradvasū śaradvasūn
Instrumentalśaradvasunā śaradvasubhyām śaradvasubhiḥ
Dativeśaradvasave śaradvasubhyām śaradvasubhyaḥ
Ablativeśaradvasoḥ śaradvasubhyām śaradvasubhyaḥ
Genitiveśaradvasoḥ śaradvasvoḥ śaradvasūnām
Locativeśaradvasau śaradvasvoḥ śaradvasuṣu

Compound śaradvasu -

Adverb -śaradvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria