Declension table of ?śaradvarṇana

Deva

NeuterSingularDualPlural
Nominativeśaradvarṇanam śaradvarṇane śaradvarṇanāni
Vocativeśaradvarṇana śaradvarṇane śaradvarṇanāni
Accusativeśaradvarṇanam śaradvarṇane śaradvarṇanāni
Instrumentalśaradvarṇanena śaradvarṇanābhyām śaradvarṇanaiḥ
Dativeśaradvarṇanāya śaradvarṇanābhyām śaradvarṇanebhyaḥ
Ablativeśaradvarṇanāt śaradvarṇanābhyām śaradvarṇanebhyaḥ
Genitiveśaradvarṇanasya śaradvarṇanayoḥ śaradvarṇanānām
Locativeśaradvarṇane śaradvarṇanayoḥ śaradvarṇaneṣu

Compound śaradvarṇana -

Adverb -śaradvarṇanam -śaradvarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria