Declension table of ?śaradvadhū

Deva

FeminineSingularDualPlural
Nominativeśaradvadhūḥ śaradvadhvau śaradvadhvaḥ
Vocativeśaradvadhu śaradvadhvau śaradvadhvaḥ
Accusativeśaradvadhūm śaradvadhvau śaradvadhūḥ
Instrumentalśaradvadhvā śaradvadhūbhyām śaradvadhūbhiḥ
Dativeśaradvadhvai śaradvadhūbhyām śaradvadhūbhyaḥ
Ablativeśaradvadhvāḥ śaradvadhūbhyām śaradvadhūbhyaḥ
Genitiveśaradvadhvāḥ śaradvadhvoḥ śaradvadhūnām
Locativeśaradvadhvām śaradvadhvoḥ śaradvadhūṣu

Compound śaradvadhu - śaradvadhū -

Adverb -śaradvadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria