Declension table of śaradhi

Deva

MasculineSingularDualPlural
Nominativeśaradhiḥ śaradhī śaradhayaḥ
Vocativeśaradhe śaradhī śaradhayaḥ
Accusativeśaradhim śaradhī śaradhīn
Instrumentalśaradhinā śaradhibhyām śaradhibhiḥ
Dativeśaradhaye śaradhibhyām śaradhibhyaḥ
Ablativeśaradheḥ śaradhibhyām śaradhibhyaḥ
Genitiveśaradheḥ śaradhyoḥ śaradhīnām
Locativeśaradhau śaradhyoḥ śaradhiṣu

Compound śaradhi -

Adverb -śaradhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria