Declension table of ?śaradgata

Deva

NeuterSingularDualPlural
Nominativeśaradgatam śaradgate śaradgatāni
Vocativeśaradgata śaradgate śaradgatāni
Accusativeśaradgatam śaradgate śaradgatāni
Instrumentalśaradgatena śaradgatābhyām śaradgataiḥ
Dativeśaradgatāya śaradgatābhyām śaradgatebhyaḥ
Ablativeśaradgatāt śaradgatābhyām śaradgatebhyaḥ
Genitiveśaradgatasya śaradgatayoḥ śaradgatānām
Locativeśaradgate śaradgatayoḥ śaradgateṣu

Compound śaradgata -

Adverb -śaradgatam -śaradgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria