Declension table of ?śaradgata

Deva

MasculineSingularDualPlural
Nominativeśaradgataḥ śaradgatau śaradgatāḥ
Vocativeśaradgata śaradgatau śaradgatāḥ
Accusativeśaradgatam śaradgatau śaradgatān
Instrumentalśaradgatena śaradgatābhyām śaradgataiḥ śaradgatebhiḥ
Dativeśaradgatāya śaradgatābhyām śaradgatebhyaḥ
Ablativeśaradgatāt śaradgatābhyām śaradgatebhyaḥ
Genitiveśaradgatasya śaradgatayoḥ śaradgatānām
Locativeśaradgate śaradgatayoḥ śaradgateṣu

Compound śaradgata -

Adverb -śaradgatam -śaradgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria