Declension table of ?śaradānavarātrapūjā

Deva

FeminineSingularDualPlural
Nominativeśaradānavarātrapūjā śaradānavarātrapūje śaradānavarātrapūjāḥ
Vocativeśaradānavarātrapūje śaradānavarātrapūje śaradānavarātrapūjāḥ
Accusativeśaradānavarātrapūjām śaradānavarātrapūje śaradānavarātrapūjāḥ
Instrumentalśaradānavarātrapūjayā śaradānavarātrapūjābhyām śaradānavarātrapūjābhiḥ
Dativeśaradānavarātrapūjāyai śaradānavarātrapūjābhyām śaradānavarātrapūjābhyaḥ
Ablativeśaradānavarātrapūjāyāḥ śaradānavarātrapūjābhyām śaradānavarātrapūjābhyaḥ
Genitiveśaradānavarātrapūjāyāḥ śaradānavarātrapūjayoḥ śaradānavarātrapūjānām
Locativeśaradānavarātrapūjāyām śaradānavarātrapūjayoḥ śaradānavarātrapūjāsu

Adverb -śaradānavarātrapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria