Declension table of ?śarabhojirājacaritra

Deva

NeuterSingularDualPlural
Nominativeśarabhojirājacaritram śarabhojirājacaritre śarabhojirājacaritrāṇi
Vocativeśarabhojirājacaritra śarabhojirājacaritre śarabhojirājacaritrāṇi
Accusativeśarabhojirājacaritram śarabhojirājacaritre śarabhojirājacaritrāṇi
Instrumentalśarabhojirājacaritreṇa śarabhojirājacaritrābhyām śarabhojirājacaritraiḥ
Dativeśarabhojirājacaritrāya śarabhojirājacaritrābhyām śarabhojirājacaritrebhyaḥ
Ablativeśarabhojirājacaritrāt śarabhojirājacaritrābhyām śarabhojirājacaritrebhyaḥ
Genitiveśarabhojirājacaritrasya śarabhojirājacaritrayoḥ śarabhojirājacaritrāṇām
Locativeśarabhojirājacaritre śarabhojirājacaritrayoḥ śarabhojirājacaritreṣu

Compound śarabhojirājacaritra -

Adverb -śarabhojirājacaritram -śarabhojirājacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria