Declension table of ?śarabheśvarakavaca

Deva

NeuterSingularDualPlural
Nominativeśarabheśvarakavacam śarabheśvarakavace śarabheśvarakavacāni
Vocativeśarabheśvarakavaca śarabheśvarakavace śarabheśvarakavacāni
Accusativeśarabheśvarakavacam śarabheśvarakavace śarabheśvarakavacāni
Instrumentalśarabheśvarakavacena śarabheśvarakavacābhyām śarabheśvarakavacaiḥ
Dativeśarabheśvarakavacāya śarabheśvarakavacābhyām śarabheśvarakavacebhyaḥ
Ablativeśarabheśvarakavacāt śarabheśvarakavacābhyām śarabheśvarakavacebhyaḥ
Genitiveśarabheśvarakavacasya śarabheśvarakavacayoḥ śarabheśvarakavacānām
Locativeśarabheśvarakavace śarabheśvarakavacayoḥ śarabheśvarakavaceṣu

Compound śarabheśvarakavaca -

Adverb -śarabheśvarakavacam -śarabheśvarakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria