Declension table of ?śarabhatā

Deva

FeminineSingularDualPlural
Nominativeśarabhatā śarabhate śarabhatāḥ
Vocativeśarabhate śarabhate śarabhatāḥ
Accusativeśarabhatām śarabhate śarabhatāḥ
Instrumentalśarabhatayā śarabhatābhyām śarabhatābhiḥ
Dativeśarabhatāyai śarabhatābhyām śarabhatābhyaḥ
Ablativeśarabhatāyāḥ śarabhatābhyām śarabhatābhyaḥ
Genitiveśarabhatāyāḥ śarabhatayoḥ śarabhatānām
Locativeśarabhatāyām śarabhatayoḥ śarabhatāsu

Adverb -śarabhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria