Declension table of ?śarabharājavilāsa

Deva

MasculineSingularDualPlural
Nominativeśarabharājavilāsaḥ śarabharājavilāsau śarabharājavilāsāḥ
Vocativeśarabharājavilāsa śarabharājavilāsau śarabharājavilāsāḥ
Accusativeśarabharājavilāsam śarabharājavilāsau śarabharājavilāsān
Instrumentalśarabharājavilāsena śarabharājavilāsābhyām śarabharājavilāsaiḥ śarabharājavilāsebhiḥ
Dativeśarabharājavilāsāya śarabharājavilāsābhyām śarabharājavilāsebhyaḥ
Ablativeśarabharājavilāsāt śarabharājavilāsābhyām śarabharājavilāsebhyaḥ
Genitiveśarabharājavilāsasya śarabharājavilāsayoḥ śarabharājavilāsānām
Locativeśarabharājavilāse śarabharājavilāsayoḥ śarabharājavilāseṣu

Compound śarabharājavilāsa -

Adverb -śarabharājavilāsam -śarabharājavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria