Declension table of ?śarabhapaddhati

Deva

FeminineSingularDualPlural
Nominativeśarabhapaddhatiḥ śarabhapaddhatī śarabhapaddhatayaḥ
Vocativeśarabhapaddhate śarabhapaddhatī śarabhapaddhatayaḥ
Accusativeśarabhapaddhatim śarabhapaddhatī śarabhapaddhatīḥ
Instrumentalśarabhapaddhatyā śarabhapaddhatibhyām śarabhapaddhatibhiḥ
Dativeśarabhapaddhatyai śarabhapaddhataye śarabhapaddhatibhyām śarabhapaddhatibhyaḥ
Ablativeśarabhapaddhatyāḥ śarabhapaddhateḥ śarabhapaddhatibhyām śarabhapaddhatibhyaḥ
Genitiveśarabhapaddhatyāḥ śarabhapaddhateḥ śarabhapaddhatyoḥ śarabhapaddhatīnām
Locativeśarabhapaddhatyām śarabhapaddhatau śarabhapaddhatyoḥ śarabhapaddhatiṣu

Compound śarabhapaddhati -

Adverb -śarabhapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria