Declension table of ?śarabhamālāmantra

Deva

MasculineSingularDualPlural
Nominativeśarabhamālāmantraḥ śarabhamālāmantrau śarabhamālāmantrāḥ
Vocativeśarabhamālāmantra śarabhamālāmantrau śarabhamālāmantrāḥ
Accusativeśarabhamālāmantram śarabhamālāmantrau śarabhamālāmantrān
Instrumentalśarabhamālāmantreṇa śarabhamālāmantrābhyām śarabhamālāmantraiḥ śarabhamālāmantrebhiḥ
Dativeśarabhamālāmantrāya śarabhamālāmantrābhyām śarabhamālāmantrebhyaḥ
Ablativeśarabhamālāmantrāt śarabhamālāmantrābhyām śarabhamālāmantrebhyaḥ
Genitiveśarabhamālāmantrasya śarabhamālāmantrayoḥ śarabhamālāmantrāṇām
Locativeśarabhamālāmantre śarabhamālāmantrayoḥ śarabhamālāmantreṣu

Compound śarabhamālāmantra -

Adverb -śarabhamālāmantram -śarabhamālāmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria